Śrīkoṣa
Chapter 36

Verse 36.42

संसर्गोलयं नीत्वा क्रमात् कालान्तरेण वै ।
द्वाभ्यामेवं प्रकारेण यदन्यच्चात्मसात् कृतम् ॥ ४२ ॥