Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.44
Previous
Next
Original
ददाति कर्मभूमौ तु जन्म ((पाठान्तरम्) तदादिकर्म) सत्कर्मिणा कुले ।
स्वक्षेत्रे वा परक्षेत्रे तत्र सालोकनं हि यत् ॥ ४४ ॥
Previous Verse
Next Verse