Śrīkoṣa
Chapter 1

Verse 1.42

योजना च परे तत्त्वे कर्तव्या सम्परीक्ष्य च ।
पात्रस्थमात्मज्ञानं च कृत्वा पिण्डं समुत्सृजेत् ॥ ४३ ॥