Śrīkoṣa
Chapter 5

Verse 5.27

किन्तु वै व्योमवृत्तस्य बाह्यादादौ क्रमेण तु ।
सर्वेषां पूरणं वच्मि रजसा तु यथास्थितम् ॥ २७ ॥