Śrīkoṣa
Chapter 36

Verse 36.49

पृथग्देहारणीं कृत्वा ज्ञानं यद(धर्म)मलं शुभम् ।
स (क्, ख्: सनस्योपद्विजत्वाज्यम्; ग्, घ्: सनस्योपदिशन्याज्यम्) तस्योपदिशत्याज्यं ? तत्रै(वे)व कमलेक्षण ॥ ४९ ॥