Śrīkoṣa
Chapter 36

Verse 36.50

यत्प्राप्य परमं धाम वासुदेवाख्यमेव च ।
योगिनां तीर्थपुण्यानि ब्रह्मन्नापतितानि च ॥ ५० ॥