Śrīkoṣa
Chapter 36

Verse 36.51

सदाप्याधारभावेन ह्यङ्गभावं व्रजन्ति वै ।
योगोत्कृष्टप्रकृष्टं च प्राप्यन्ति ज्ञानिनोऽपि ये ॥ ५१ ॥