Śrīkoṣa
Chapter 36

Verse 36.52

शश्वज्ज्ञानसमाकीर्णं निर्विघ्नेनाप्नुवन्ति च ।
एवमाया(य)तनात् ब्रह्मन्नुपायं भविनां परम् ॥ ५२ ॥