Śrīkoṣa
Chapter 36

Verse 36.53

यतोऽस्ति च अतो हेतोस्सेवनीयं सदैव हि ।
अभिजातस्य बीजस्य यथामलमरीचयः ॥ ५३ ॥