Śrīkoṣa
Chapter 36

Verse 36.56

कुर्वन्त्यनुग्रहं पश्चात् क्षीणपापस्य तस्य च ।
मृदम्बुहुतभुग्वात्पातैर्गगनलक्षणैः ॥ ५६ ॥