Śrīkoṣa
Chapter 36

Verse 36.59

कार्यमासादने य(त्नं)त्नात्तत्र भक्त्या शुभैषिणा ।
यदि न प्राप्नुयाच्चैव जन्माभ्यासादवाप्यते ॥ ५९ ॥