Śrīkoṣa
Chapter 36

Verse 36.60

विलयं यान्ति वै येन त्राहि जन्मनि जन्मनि ।
कृतबुद्धेर्मनुष्यस्य पापेनातिबलीयसा ॥ ६० ॥