Śrīkoṣa
Chapter 36

Verse 36.69

ये यजन्ति मखैर्देवान् लभन्ते तेऽखिलं फलम् ।
द्वादशाक्षरपूर्वैस्तु प्रसिद्धैः कमलोद्भव ॥ ६९ ॥