Śrīkoṣa
Chapter 36

Verse 36.71

आराध्यायतनस्थम् च यत्किञ्चिदधिकारिणाम् ।
द्विजेन्द्रद्विजमुख्यानां (क्, ख्: मुख्यानां * * * * यतेपाञ्चिरकालिनाम्) दीयते पाञ्चकालिनाम् ॥ ७१ ॥