Śrīkoṣa
Chapter 36

Verse 36.75

विज्ञेयं लक्षभविकं तत्सिद्धायतनात्तु वै ।
सहस्रभविकं विप्र विप्रप्रवरकल्पितात् ॥ ७५ ॥