Śrīkoṣa
Chapter 5

Verse 5.30

जायते मध्यतः कोष्ठैश्चतुर्भिः कमलं लिखेत् ।
तद्बहिर्भागपङ्क्तयैकां वीथ्यर्थं परिमार्जयेत् ॥ ३० ॥