Śrīkoṣa
Chapter 36

Verse 36.82

आचर्तव्यमतस्तस्माद्यत्नेन महता (ग्, घ्: महताब्जज) द्विज ।
मन्त्राराधनपूर्वेण कर्मणा (ग्, घ्: चन्मलक्षणम्) चि * * * * लक्षयम् ॥ ८२ ॥