Śrīkoṣa
Chapter 5

Verse 5.31

द्वाराणि वीथिबाह्यं तु तदर्धं तु द्वयं द्वयम् ।
कण्ठार्धं लोपनीयं च चत्वार्युपगलात्तु वै ॥ ३१ ॥