Śrīkoṣa
Chapter 36

Verse 36.86

केन चित् प्राक्तनेनैव कर्मणाऽविमलेन च ।
आचरन्त्यब्जसम्भूत मतेर्वै दुष्कृतं पुनः ॥ ८६ ॥