Śrīkoṣa
Chapter 36

Verse 36.90

भूयः प्राप्तेन देहे(भोगे)न अस्मदीये परिग्रहे ।
स चाज्ञां शिरसा तां वै कृत्वा चैव महामते ॥ ९० ॥