Śrīkoṣa
Chapter 5

Verse 5.32

द्वारोपगेषु स्थानेषु पूर्वमण्डलसङ्ख्यया ।
विलोप्य (क्: विलेप्य) रञ्जयेत् पश्चाद्भूमणिं श्यामलेन तु ॥ ३२ ॥