Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.97
Previous
Next
Original
सम्पूजत्यसौ तेषां ब्रूयाद्बद्धाञ्जलिस्ततः ।
स्थानमायतन * * * * भगवन्तं (ग्, घ्: यतनसा (ख) मे भगवन्ता संव्रजन्तु वै) व्रजन्तु वै ॥ ९७ ॥
Previous Verse
Next Verse