Śrīkoṣa
Chapter 36

Verse 36.97

सम्पूजत्यसौ तेषां ब्रूयाद्बद्धाञ्जलिस्ततः ।
स्थानमायतन * * * * भगवन्तं (ग्, घ्: यतनसा (ख) मे भगवन्ता संव्रजन्तु वै) व्रजन्तु वै ॥ ९७ ॥