Śrīkoṣa
Chapter 36

Verse 36.104

सर्वं पदात्मकं यस्माद्भक्तानामत एव हि ।
नह्यनायतनं देशमास्तिकानां द्विजास्ति वै ॥ १०४ ॥