Śrīkoṣa
Chapter 36

Verse 36.106

भक्त्यावस्थापिता यत्र स्थाने विप्रवरादिकैः ।
आचला वा चला रम्या चित्रमृत्काष्ठशैलजा ॥ १०६ ॥