Śrīkoṣa
Chapter 36

Verse 36.107

हेमादिधातुलोहोत्था या काचित्प्रतिमा हरेः ।
नृणां तत्र विपन्नानां तन्माहात्म्यवशात्तु वै ॥ १०७ ॥