Śrīkoṣa
Chapter 36

Verse 36.109

यथाक्रमं (कर्म) महाबुद्धे परिज्ञेयं हि मत्परैः ।
साक्षाद्वृत्तिर्द्विजेन्द्रीया क्षेत्रक्षेत्रेषु जायते ॥ १०९ ॥