Śrīkoṣa
Chapter 36

Verse 36.114

क्रमेण सवितानं च नातिदीर्घेण पौष्कर ।
कालान्तरेण वै तेषां दोषाणां तु परिक्षयम् ॥ ११४ ॥