Śrīkoṣa
Chapter 5

Verse 5.34

उत्पद्यन्तेऽनु भागानां भद्रवत् कमलं लिखेत् ।
पङ्क्त्यां तु तद्बहिः पीठं रमणीयं च मार्जयेत् ॥ ३४ ॥