Śrīkoṣa
Chapter 36

Verse 36.117

विवेकिनां न विहिताः प्रायश्चित्तस्थमेव हि ।
आजन्म सञ्चितानां च दुष्कृतानां क्षयाय वै ॥ ११७ ॥