Śrīkoṣa
Chapter 36

Verse 36.122

कुर्वन्त्यनुग्रहं तस्य शश्वदायतनादयः ।
जीवभावस्थितो जन्तुः परलोकं गतस्तु वा ॥ १२२ ॥