Śrīkoṣa
Chapter 36

Verse 36.123

भूगुणा अपि चादेयास्सर्वत्र विधिगौरवात् ।
यथा महानुभावानां पुरुषाणां तु याचकाः ॥ १२३ ॥