Śrīkoṣa
Chapter 36

Verse 36.124

सन्दृष्टमन्नपानार्थं गुणज्ञमगुणं तु वै ।
त्यजन्त्यगुणवांश्चैव सगुनं वापि चान्यथा ॥ १२४ ॥