Śrīkoṣa
Chapter 36

Verse 36.133

स्थितिर्नानाप्रकारा वै सर्वेषां च स्वभूतिषु ।
नियतस्सायुधानां च लाञ्छनानां च यद्यपि ॥ १३३ ॥