Śrīkoṣa
Chapter 36

Verse 36.134

तथापि सर्वमूर्तीनां सर्वे साधारणास्स्मृताः ।
यद्यप्येवं हि वै विप्र तत्रापि विनिबोध मे ॥ १३४ ॥