Śrīkoṣa
Chapter 36

Verse 36.137

तुल्यमेवं त्रयाणां तु प्रादुर्भावगणं परम् ।
अपरे केशवादीनां तुल्यमुद्वहति न्ति)द्विज ॥ १३७ ॥