Śrīkoṣa
Chapter 36

Verse 36.139

शृणु लाञ्छनविन्यासमादिदेवादितः क्रमात् ।
मत्तो निगदतस्सम्यग्यथावदमलेक्षण ॥ १३९ ॥