Śrīkoṣa
Chapter 36

Verse 36.140

आद्यः पाणिश्चतुर्णां वै दक्षिणे त्वभयप्रदः ।
वरप्रदो वा भक्तानां ध्यातव्यममलेक्षण ॥ १४० ॥