Śrīkoṣa
Chapter 36

Verse 36.142

कालचक्रं गदां गुर्वीमच्युतस्यावधारय ।
लाङ्गलं मुसलोपेतं वामहस्ते सदक्षिणे ॥ १४२ ॥