Śrīkoṣa
Chapter 36

Verse 36.143

पश्चिमे भुजयुग्मेऽस्य संहत च धनुश्शरे ।
खेटकं नन्दकोपेतमनिरुद्धस्य पौष्कर ॥ १४३ ॥