Śrīkoṣa
Chapter 36

Verse 36.145

शङ्खचक्रगदापद्मलाञ्छनानां स्थितिं शृणु ।
आदिदेवीयदेवानां त्रयाणां तावदुच्यते ॥ १४५ ॥