Śrīkoṣa
Chapter 36

Verse 36.146

वामे पश्चिमगे चक्रं विद्धि शङ्खं तु दक्षिणे ।
दक्षिणे मुख्यहस्तेऽब्जं गदा तदपरे तु वै ॥ १४६ ॥