Śrīkoṣa
Chapter 36

Verse 36.147

एवं हि भगवान् धत्ते केशवः कमलादिकम् (क्, ख्: कमलादयः) ।
सव्यापसव्यहस्ताभ्यां मुख्याभ्यां तु गदाम्बुजे ॥ १४७ ॥