Śrīkoṣa
Chapter 36

Verse 36.148

वामादौ शङ्खचक्रौ तु स धत्ते पश्चिमद्वये ।
नारायणाख्यो भगवान् माधवाख्यो निबोधतु ॥ १४८ ॥