Śrīkoṣa
Chapter 36

Verse 36.149

मुख्ये सव्यापसव्ये तु शङ्खं धत्ते गदां प्रभुः ।
पश्चिमे पद्मचक्रे तु सर्वपूर्वे भुजद्वये ॥ १४९ ॥