Śrīkoṣa
Chapter 36

Verse 36.153

विन्यासं लाञ्छनानां च विष्णोरथ निबोधतु ।
वामदक्षिणपाणिभ्यामग्रतश्शङ्खपङ्कजे ॥ १५३ ॥