Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.155
Previous
Next
Original
पद्मं मुख्य करे (क्, ख्: करे * * * क्षिणे) वामे पाञ्चजन्यं तु दक्षिणे ।
गदा (क्, ख्: * * * सव्ये) पश्चिमतस्सव्ये चक्रं दक्षिणतः परे ॥ १५५ ॥
Previous Verse
Next Verse