Śrīkoṣa
Chapter 5

Verse 5.38

अन्तरं व्योमपीठाभ्यां पीतरक्तोज्ज्वलेन तु ।
पीठदिक्स्थितभागानि श्यामलेनोज्ज्वलेन तु ॥ ३८ ॥