Śrīkoṣa
Chapter 36

Verse 36.157

अथ प्रद्युम्नदेवानां त्रयाणां क्रम उच्यते ।
वर्णभेदेन सह वै लाञ्छनग्रहनं शृणु ॥ १५७ ॥