Śrīkoṣa
Chapter 36

Verse 36.160

वामे तु पश्चिमे पद्मं शङ्खं तद्दक्षिणे करे ।
श्रीधरस्य गदा वामे मुख्यहस्ते प्रकीर्तिता ॥ १६० ॥