Śrīkoṣa
Chapter 5

Verse 5.39

तदुपस्थानकोणानि पीतेन परिपूरयेत् ।
द्वाराणि सुसितेनैव पाण्डुरक्तेन चाश्रयः ॥ ३९ ॥